B 126-2 Tantrakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 126/2
Title: Tantrakaumudī
Dimensions: 30.5 x 8 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/13
Remarks:


Reel No. B 126-2 Inventory No. 75194

Title Tantrakaumudī

Author Tarkapañcānana Śrīdevanātha

Subject Śaivatantra

Language Sanskrit

Reference SSP, p. 53a, no. 1891

Manuscript Details

Script Newari

Material paper

State incomplete, missing fols. 36v–38r and 46v–78r.

Size 30.5 x 8.0 cm

Folios 48

Lines per Folio 8

Foliation figures in the right-hand margin on the verso

King Malladeva Nārāyaṇa

Place of Deposit NAK

Accession No. 1/13

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

ānandena tridaśataṭinīṃ mūrddhni vinyasya śaṃbhor,

arddham madhye parijanasabhaṃ tāṇḍave śūlahastaṃ |

dṛṣṭvā pīnastanam avanatabhraṇatabhrūlataṃvarddhamā(2)naṃ

sparddhaṃ kopād aparam avatād arddhamārddhāmbikeśaṃ || 1 ||

yete tarkavicāracārumatayo ye vedavedāntino,

ye kecid yatayo viśuddhamatayo jānanti tattvan na te |

ta(3)ttvaṃ samyag asamyag eva yadi vā prāñco yad acaṃti (!)tat

kin tarkkair atipīḍanena guruṇā pūjyo guruṇāṃ kramaḥ || 2 || (fol. 1v1–3)

End

daṃṣṭrā raudre mukhe sminṃ tava vi(ya)ti jagad devi sarvaṃ kṣaṇārdhāt

saṃsārasyāntakā(4)le nararudhiravaśāsaṃplave dhūmadhūmre |

kāli kāpālini tvaṃ śavaśayanaratā yoginī yogamudrā |

raktā ṛjvī kumārī śaraṇabhayaharā tvaṃ śi(5)vā caṃḍaghaṇṭā || 8 ||

iti kālikāṣṭakaṃ samāptaṃ || || (fol. 3–5)

Colophon

|| iti tantrakaumudyāṃ mahāmahopādhyāyatarkkapañcānanaśrīdevanāthakṛtāyāṃ kālikā(6)mantrapaṭalaḥ paricchedaḥ ||○ ||

<< Text available after the colophon is>>

atha kukkuṭāmantarāḥ ||

phetkāriṇītantre ||

nāṇtaṃ ṣaṣṭhasvarapari(vṛ)taṃ vindusatkukkuṭākhyāṃ

vīpsaitad vā punar api padaṃ vī(7)kṣitaṃ pūrvakaṃ tat |

nāṇtaṃ bhūtaṃ uparigataṃ (!) veti mantro yam uktaḥ

syādāyuḥ(!) śrīvibhavakavitābhāgyasaṃpattihetuḥ ||

proktaḥ pañcadaśārṇo yaṃ mantraḥ kukku- || (fol. 29v3–4)

Microfilm Details

Reel No. B 126/2

Date of Filming 11-10-1971

Exposures 51

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-09-2007

Bibliography